link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 
utube
utube

śrī gaṇapati atharva śīrṣōpaniṣat

transliteration

 
ōṁ bha̱draṁ karṇē̍bhiḥ śr̥ṇu̱yāma̍ dēvāḥ |
bha̱draṁ pa̍śyēmā̱kṣabhi̱ryaja̍trāḥ |
sthi̱rairaṅgai̎stuṣṭu̱vāgͫ sa̍sta̱nūbhi̍ḥ |
vyaśē̍ma dē̱vahi̍ta̱ṁ yadāyu̍ḥ |
ōṁ sva̱sti na̱ indrō̍ vr̥̱ddhaśra̍vāḥ |
sva̱sti na̍ḥ pū̱ṣā vi̱śvavē̍dāḥ |
sva̱sti na̱stārkṣyō̱ ari̍ṣṭanēmiḥ |
sva̱sti nō̱ br̥ha̱spati̍rdadhātu || 

ōṁ śānti̱ḥ śānti̱ḥ śānti̍ḥ ||

ōṁ nama̍stē ga̱ṇapa̍tayē |
tvamē̱va pra̱tyakṣa̱ṁ tattva̍masi |
tvamē̱va kē̱vala̱ṁ kartā̍’si |
tvamē̱va kē̱vala̱ṁ dhartā̍’si |
tvamē̱va kē̱vala̱ṁ hartā̍’si |
tvamēva sarvaṁ khalvida̍ṁ brahmā̱si |
tvaṁ sākṣādātmā̍’si ni̱tyam || 1 ||

r̥̱taṁ va̍cmi | sa̱tyaṁ va̍cmi || 2 ||

ava̍ tva̱ṁ mām |  ava̍ va̱ktāram̎ | ava̍ śrō̱tāram̎ |
ava̍ dā̱tāram̎ |  ava̍ dhā̱tāram̎ | avānūcānama̍va śi̱ṣyam |
ava̍ pa̱ścāttā̎t |  ava̍ pu̱rastā̎t | avōtta̱rāttā̎t |
ava̍ dakṣi̱ṇāttā̎t | ava̍ cō̱rdhvāttā̎t |  avādha̱rāttā̎t |
sarvatō māṁ pāhi pāhi̍ sama̱ntāt || 3 ||

tvaṁ vāṅmayastva̍ṁ cinma̱yaḥ | tvamānandamayastva̍ṁ brahma̱mayaḥ |
tvaṁ saccidānandādvi̍tīyō̱’si |
tvaṁ pra̱tyakṣa̱ṁ brahmā̍si |
tvaṁ jñānamayō vijñāna̍mayō̱’si || 4 ||

sarvaṁ jagadidaṁ tva̍ttō jā̱yatē |
sarvaṁ jagadidaṁ tva̍ttasti̱ṣṭhati |
sarvaṁ jagadidaṁ tvayi la̍yamē̱ṣyati |
sarvaṁ jagadidaṁ tvayi̍ pratyē̱ti |
tvaṁ bhūmirāpō’nalō’ni̍lō na̱bhaḥ |
tvaṁ catvāri vā̎kpadā̱ni || 5 ||

tvaṁ guṇatra̍yātī̱taḥ |  tvaṁ avasthātra̍yātī̱taḥ |
tvaṁ dēhatra̍yātī̱taḥ |
tvaṁ kālatra̍yātī̱taḥ | tvaṁ mūlādhārasthitō̍’si ni̱tyam |
tvaṁ śaktitra̍yātma̱kaḥ |
tvāṁ yōginō dhyāya̍nti ni̱tyam |
tvaṁ brahmā tvaṁ viṣṇustvaṁ rudrastvamindrastvamagnistvaṁ
vāyustvaṁ sūryastvaṁ candramāstvaṁ brahma̱ bhūrbhu̍vaḥ sva̱rōm || 6 ||

ga̱ṇādi̎ṁ pūrva̍muccā̱rya̱ va̱rṇādi̎ṁstada̱nanta̍ram |
anusvāraḥ pa̍rata̱raḥ |  ardhēndu̍lasi̱tam |
tārē̍ṇa r̥̱ddham |  ētattava manu̍svarū̱pam |
gakāraḥ pū̎rvarū̱pam |  akārō madhya̍marū̱pam |
anusvāraścā̎ntyarū̱pam |  bindurutta̍rarū̱pam |
nāda̍ḥ sandhā̱nam |  sagͫhi̍tā sa̱ndhiḥ |
saiṣā gaṇē̍śavi̱dyā | gaṇa̍ka r̥̱ṣiḥ |
nicr̥dgāya̍trī cha̱ndaḥ | śrīmahāgaṇapati̍rdēva̱tā |
ōṁ gaṁ gaṇapa̍tayē̱ nama̍ḥ || 7 ||

ē̱ka̱da̱ntāya̍ vi̱dmahē̍ vakratu̱ṇḍāya̍ dhīmahi |
tannō̍ dantiḥ pracō̱dayā̎t || 8 ||

ē̱ka̱da̱ntaṁ ca̍turha̱sta̱ṁ pā̱śama̍ṅkuśa̱dhāri̍ṇam |
rada̍ṁ ca̱ vara̍daṁ ha̱stai̱rbi̱bhrāṇa̍ṁ mūṣa̱kadhva̍jam |
rakta̍ṁ la̱mbōda̍raṁ śū̱rpa̱ka̱rṇaka̍ṁ rakta̱vāsa̍sam |
rakta̍ga̱ndhānu̍liptā̱ṅga̱ṁ ra̱ktapu̍ṣpaiḥ su̱pūji̍tam |
bhaktā̍nu̱kampi̍naṁ dē̱va̱ṁ ja̱gatkā̍raṇa̱macyu̍tam |
ā̱virbhū̱taṁ ca̍ sr̥̱ṣṭyā̱dau̱ pra̱kr̥tē̎ḥ puru̱ṣātpa̍ram |
ēva̍ṁ dhyā̱yati̍ yō ni̱tya̱ṁ sa̱ yōgī̍ yōgi̱nāṁ va̍raḥ || 9 ||

namō vrātapatayē namō gaṇapatayē namaḥ
   pramathapatayē namastē’stu lambōdarāya
ēkadantāya vighnavināśinē śivasutāya śrīvaradamū̎rtayē̱ nama̍ḥ || 10 ||

ētadatharvaśīrṣa̍ṁ yō’dhī̱tē |
sa brahmabhūyā̍ya ka̱lpatē |
sa sarvavighnai̎rna bā̱dhyatē |
sa sarvataḥ sukha̍mēdha̱tē |
sa pañcamahāpāpā̎t pramu̱cyatē |
sā̱yama̍dhīyā̱nō̱ di̱vasa̍kr̥taṁ pā̱paṁ nā̍śayati |
prā̱tara̍dhīyā̱nō̱ rātri̍kr̥taṁ pā̱paṁ nā̍śayati |
sā̱yaṁ prā̱taḥ pra̍yuñjā̱na̱ḥ pā̱pō’pā̍pō bha̱vati |
arvatrādhīyānō’pavi̍ghnō bha̱vati |
harmārthakāmamōkṣa̍ṁ ca vi̱ndati |
idamatharvaśīrṣamaśiṣyāya̍ na dē̱yam |
yō yadi mōhā̎d dāsya̱ti |
a pāpī̍yān bha̱vati |
sahasrāvartanādyaṁ yaṁ kāma̍madhī̱tē |
aṁ tamanē̍na sā̱dhayēt || 11 ||

anēna gaṇapatimabhi̍ṣiñca̱ti |
a vā̎gmī bha̱vati |  caturthyāmana̍śnan ja̱pati |
sa vidyā̍vān bha̱vati |  ityatharva̍ṇavā̱kyam |
rahmādyācara̍ṇaṁ vi̱dyānna bibhēti kadā̍canē̱ti || 12 ||

yō dūrvāṅku̍rairya̱jati | sa vaiśravaṇōpa̍mō bha̱vati |
ō lā̍jairya̱jati | sa yaśō̍vān bha̱vati |
sa mēdhā̍vān bha̱vati | yō mōdakasahasrē̍ṇa ya̱jati |
sa vāñchitaphalama̍vāpnō̱ti | yaḥ sājya sami̍dbhirya̱jati |
sa sarvaṁ labhatē sa sa̍rvaṁ la̱bhatē || 13 ||

aṣṭau brāhmaṇān samyag grā̍hayi̱tvā |
sūryavarca̍svī bha̱vati |
sū̱rya̱gra̱hē ma̍hāna̱dyā̱ṁ pra̱timāsannidhau̍ vā ja̱ptvā |
 siddhama̍ntrō bha̱vati |
ma̱hā̱vi̱ghnā̎t pramu̱cyatē |
 ma̱hā̱dō̱ṣā̎t pramu̱cyatē |
ma̱hā̱pā̱pā̎t pramu̱cyatē |
ma̱hā̱pra̱tyavāyā̎t pramu̱cyatē |
sa sarvavidbhavati sa sarva̍vidbha̱vati |
ya ē̱vaṁ vēda̍ |  ityu̍pa̱niṣa̍t || 14 ||

ōṁ śānti̱ḥ śānti̱ḥ śānti̍ḥ ||

ōṁ bha̱draṁ karṇē̍bhiḥ śr̥ṇu̱yāma̍ dēvāḥ |
bha̱draṁ pa̍śyēmā̱kṣabhi̱ryaja̍trāḥ |
sthi̱rairaṅgai̎stuṣṭu̱vāgͫ sa̍sta̱nūbhi̍ḥ |
vyaśē̍ma dē̱vahi̍ta̱ṁ yadāyu̍ḥ |
sva̱sti na̱ indrō̍ vr̥̱ddhaśra̍vāḥ |
sva̱sti na̍ḥ pū̱ṣā vi̱śvavē̍dāḥ |
sva̱sti na̱stārkṣyō̱ ari̍ṣṭanēmiḥ |
sva̱sti nō̱ br̥ha̱spati̍rdadhātu ||

ōṁ śānti̱ḥ śānti̱ḥ śānti̍ḥ ||