link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 
citations

mantra pushpam


यो॑ऽपां पुष्पं॒ वेद॑।  पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚।  पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति  ॥ १ ॥
oṃ yo̎pāṃ puṣpa̱ṃ veda̍ | puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati |
ca̱ndramā̱ vā a̱pāṃ puṣpam̎ | puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati || 1 ||

One who understands the flowers of water, becomes the possessor of flowers, progeny and cattle.
Moon is the flower of the water, One who knows it to be so, becomes the possessor of flowers, progeny and cattle.
One who knows the source of water, becomes established in the Self.

अ॒ग्निर्वा अ॒पामा॒यत॑नम्।  आ॒यत॑नवान् भवति ।
यो᳚ऽग्नेरा॒यतनं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒ग्नेरा॒यत॑नम् ।  आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ २ ॥
a̱gnirvā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yo̎'gnerā̱yatana̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vā a̱gnerā̱yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati || 2 ||

Fire is the source of water.
One who knows the source of Fire, becomes established in the Self,
Water is the source of fire. One who knows it to be so, becomes established in the Self.
One who knows the source of water, becomes established in the Self.

वा॒युर्वा अ॒पामा॒यत॑नम्।  आ॒यत॑नवान् भवति ।
यो वा॒योरा॒यत॑नं॒ वेद॑ ।  आ॒यत॑नवान् भवति ।
आपो॒ वै वा॒योरा॒यत॑नम्।  आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ३ ॥
vā̱yurvā a̱pāmā̱yata̍nam.  ā̱yata̍navān bhavati .
yo vā̱yorā̱yata̍na̱ṃ veda̍ .  ā̱yata̍navān bhavati .
āpo̱ vai vā̱yorā̱yata̍nam.  ā̱yata̍navān bhavati .
ya e̱vaṃ veda̍ . yo̎pāmā̱yata̍na̱ṃ veda̍ . ā̱yata̍navān bhavati || 3 ||

Air is the source of water. One who knows the source of Air, becomes established in the Self,
Water is the source of air. One who knows this, becomes established in the Self.
One who knows the source of water, becomes established in the Self.

अ॒सौ वै तप॑न्न॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम्।  आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ४ ॥
a̱sau vai tapa̍nna̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yo̎muṣya̱ tapa̍ta ā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vā a̱muṣya̱ tapa̍ta ā̱yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ . yo̎pāmā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati || 4 ||

Scorching sun is the source of water, One who knows the source of the Scorching Sun, becomes established in the Self, Water is the source of scorching sun, One who knows this, becomes established in the Self. One who knows the source of water, becomes established in the Self.

च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ ।  आ॒यत॑नवान् भवति ।
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ५ ॥
ca̱ndramā̱ vā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yaśca̱ndrama̍sa ā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai ca̱ndrama̍sa ā̱yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ . yo̎pāmā̱yata̍na̱ṃ veda̍ . ā̱yata̍navān bhavati || 5 ||

Moon is the source of water, One who knows the source of Moon, becomes established in the Self, Water is the source of moon, One who knows this, becomes established in the Self. One who knows the source of water, becomes established in the Self.

नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑।  आ॒यत॑नवान् भवति ।
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद ॑। आ॒यत॑नवान् भवति ॥ ६ ॥
nakṣa̍trāṇi̱ vā a̱pāmā̱yata̍nam. ā̱yata̍navān bhavati .
yo nakṣa̍trāṇāmā̱yata̍na̱ṃ veda̍.  ā̱yata̍navān bhavati .
āpo̱ vai nakṣa̍trāṇāmā̱yata̍nam. ā̱yata̍navān bhavati .
ya e̱vaṃ veda̍ . yo̎pāmā̱yata̍na̱ṃ veda ̍. ā̱yata̍navān bhavati || 6 ||

6. Stars are the source of water.
One who knows the source of the Stars, becomes established in the Self.
Water is the source of stars. One who knows this, becomes established in the Self.
One who knows the source of water, becomes established in himself.

प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ ।  आ॒यत॑नवान् भवति ।
आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ७ ॥
pa̱rjanyo̱ vā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yaḥ pa̱rjanya̍syā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai pa̱rjanya̍syā̱''yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati || 7 ||

7. Clouds are the source of water, One who knows the source of the Clouds, becomes established in the Self.
Water is the source of clouds, One who knows this, becomes established in the Self.
One who knows the source of water, becomes established in the Self.

सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै सं॑वत्स॒रस्या॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑। यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ८ ॥
sa̱ṃva̱tsa̱ro vā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yassa̍ṃvatsa̱rasyā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai sa̍ṃvatsa̱rasyā̱yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎'psu nāva̱ṃ prati̍ṣṭhitā̱ṃ veda̍ | pratye̱va ti̍ṣṭhati || 8 ||

8. Rainy season is the source of water, One who knows the source of Rainy Season, becomes established in the Self, Water is the source of rainy season, One who knows this, Becomes established in the Self. One who knows that there is a raft is available, becomes established in that raft.




citationsCitationscitations

Nov/Dec 2004  [1]
Dublin,OH Satsang, Aradhana program  [1]