Goswami Tulsidas"> Rudrashtakam, composed by Sri <a href="/docs/goswami-tulsidas">Goswami Tulsidas</a>
 
link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 
utube

Rudrashtakam

composed by Sri Goswami Tulsidas

नमामीशमीशान निर्वाणरूपं
विभुं व्यापकं ब्रह्मवेदस्वरूपम् ।
निजं निर्गुणं निर्विकल्पं निरीहं
चिदाकाशमाकाशवासं भजेऽहम् ॥ १॥

namāmīśamīśāna nirvāṇarūpaṃ
vibhuṃ vyāpakaṃ brahmavedasvarūpam |
nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ
cidākāśamākāśavāsaṃ bhaje'ham || 1 ||

निराकारमोंकारमूलं तुरीयं
गिरा ज्ञान गोतीतमीशं गिरीशम् ।
करालं महाकाल कालं कृपालं
गुणागार संसारपारं नतोऽहम् ॥ २॥

nirākāramoṃkāramūlaṃ turīyaṃ
girā jñāna gotītamīśaṃ girīśam |
karālaṃ mahākāla kālaṃ kṛpālaṃ
guṇāgāra saṃsārapāraṃ nato'ham || 2 ||

तुषाराद्रि संकाश गौरं गंभीरं
मनोभूत कोटिप्रभा श्री शरीरम् ।
स्फुरन्मौलि कल्लोलिनी चारुगङ्गा
लसद्भालबालेन्दु कण्ठे भुजङ्गा ॥ ३॥

tuṣārādri saṃkāśa gauraṃ gaṃbhīraṃ
manobhūta koṭiprabhā śrī śarīram |
sphuranmauli kallolinī cārugaṅgā
lasadbhālabālendu kaṇṭhe bhujaṅgā || 3 ||

चलत्कुण्डलं भ्रू सुनेत्रं विशालं
प्रसन्नाननं नीलकण्ठं दयालम् ।
मृगाधीशचर्माम्बरं मुण्डमालं
प्रियं शंकरं सर्वनाथं भजामि ॥ ४॥

calatkuṇḍalaṃ bhrū sunetraṃ viśālaṃ
prasannānanaṃ nīlakaṇṭhaṃ dayālam |
mṛgādhīśacarmāmbaraṃ muṇḍamālaṃ
priyaṃ śaṃkaraṃ sarvanāthaṃ bhajāmi || 4 ||

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं
अखण्डं अजं भानुकोटिप्रकाशम् ।
त्रयः शूल निर्मूलनं शूलपाणिं
भजेऽहं भवानीपतिं भावगम्यम् ॥ ५॥

pracaṇḍaṃ prakṛṣṭaṃ pragalbhaṃ pareśaṃ
akhaṇḍaṃ ajaṃ bhānukoṭiprakāśam |
trayaḥ śūla nirmūlanaṃ śūlapāṇiṃ
bhaje'haṃ bhavānīpatiṃ bhāvagamyam || 5 ||

कलातीत कल्याण कल्पान्तकारी
सदा सज्जनानन्ददाता पुरारी ।
चिदानन्द संदोह मोहापहारी
प्रसीद प्रसीद प्रभो मन्मथारी ॥ ६॥

kalātīta kalyāṇa kalpāntakārī
sadā sajjanānandadātā purārī |
cidānanda saṃdoha mohāpahārī
prasīda prasīda prabho manmathārī || 6 ||

न यावत् उमानाथ पादारविन्दं
भजन्तीह लोके परे वा नराणाम् ।
न तावत् सुखं शान्ति सन्तापनाशं
प्रसीद प्रभो सर्वभूताधिवासम् ॥ ७॥

na yāvat umānātha pādāravindaṃ
bhajantīha loke pare vā narāṇām |
na tāvat sukhaṃ śānti santāpanāśaṃ
prasīda prabho sarvabhūtādhivāsam || 7 ||

न जानामि योगं जपं नैव पूजां
नतोऽहं सदा सर्वदा शम्भु तुभ्यम् ।
जरा जन्म दुःखौद्य तातप्यमानं
प्रभो पाहि आपन्नमामीश शम्भो ॥ ८॥

na jānāmi yogaṃ japaṃ naiva pūjāṃ
nato'haṃ sadā sarvadā śambhu tubhyam |
jarā janma duḥkhaudya tātapyamānaṃ
prabho pāhi āpannamāmīśa śambho || 8 ||

रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये ।
ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति ॥

rudrāṣṭakamidaṃ proktaṃ vipreṇa haratoṣaye |
ye paṭhanti narā bhaktyā teṣāṃ śambhuḥ prasīdati ||

star section separator star section separator star section separator star section separator star section separator star section separator star section separator