AUM श्री गुरुभ्यो नमः . ह\_ri\_H AUM . AUM शं नो\' मि\_त्रः शं वरु\'णः . शं नो\' भवत्वर्य\_मा . शं न\_ इन्द्रो\_ बृह\_स्पतिः\' . शं नो\_ विष्णु\'रुरुक्र\_मः . नमो\_ ब्रह्म\'णे . नम\'स्ते वायो . त्वमे\_va प्र\_त्यक्षं\_ ब्रह्मा\'सि . त्वमे\_ वप्र\_त्यक्षं\_ ब्रह्म\' वदिष्यामि . ऋ\_तं व\'दिष्यामि . स\_त्यं व\'दिष्यामि . तन्माम\'वतु . तद्व\_क्तार\'मवतु . अव\'तु\_ माम् . अव\'तु व\_क्तार\'m.h . AUM शान्ति\_H शान्ति\_H शान्ति\'H .. 1.. इति प्रथमोऽनुवाकः .. AUM शीक्षां व्या\'ख्यास्या\_मः . वर्ण\_H स्वरः . मात्रा\_ बलम् . साम\' सन्ता\_नः . इत्युक्तः शी\'क्षाध्या\_यः .. 2.. स\_ha नौ\_ यशः . सह नौ ब्र\'ह्मवर्चसम् . अथातः सग्ं हिताया उपनिषदम् व्या\'ख्यास्या\_मः . पञ्चस्वधिक\'रणे\_षु . अधिलोकमधि-ज्यौतिष- मधिविद्य-मधिप्रज\'-मध्या\_त्मम् . ता महासग्ंहिता i\'त्याच\_क्षते . अथा\'धिलो\_कम् . पृथिवी पू\'र्वरू\_पम् . द्यौरुत्त\'ररू\_पम् . आका\'शः स\_न्धिः .. 3.. वायु\'H सन्धा\_नम् . इत्य\'धिलो\_कम् . अथा\'धिज्यौ\_तिषम् . अग्निः पू\'र्वरू\_पम् . आदित्य उत्त\'ररू\_पम् . आ\'पः स\_न्धिः . वैद्युत\'H सन्धा\_नम् . इत्य\'धिज्यौ\_तिषम् . अथा\'धिवि\_द्यम् . आचार्यः पू\'र्वरू\_पम् .. 4.. अन्तेवास्युत्त\'ररू\_पम् . वि\'द्या स\_न्धिः . प्रवचन\'ग्ं सन्धा\_नम् . इत्य\'धिवि\_द्यम् . अथाधि\_प्रजम् . माता पू\'र्वरू\_पम् . पितोत्त\'ररू\_पम् . प्र\'जा स\_न्धिः . प्रजनन\'ग्ं सन्धा\_नम् . इत्यधि\_प्रजम् .. 5.. अथाध्या\_त्मम् . अधरा हनुः पू\'र्वरू\_पम् . उत्तरा हनुरुत्त\'ररू\_पम् . वाक्स\_न्धिः . जिह्वा\'सन्धा\_नम् . इत्यध्या\_त्मम् . इतीमा म\'हास\_ग्ं हिताः . य एवमेता महासग्ं हिता व्याख्या\'ता वे\_da . सन्धीयते प्रज\'या प\_शुभिः . ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण\' लोके\_na .. 6.. यश्छन्द\'सा-मृषभो वि\_श्वरू\'पः . छन्दो\_भ्योऽध्य\_मृता\'त्संब\_भूव\' . स मेन्द्रो\' मे\_धया\' स्पृणोतु . a\_मृत\'स्य देव\_ धार\'णो भूयासम् . शरी\'रं मे\_ विच\'र्षणम् . जि\_ह्वा मे\_ मधु\'मत्तमा . कर्णा\'भ्यां भूरि\_ विश्रु\'वम् . ब्रह्म\'णः को\_शो\'.असि मे\_धया पि\'हितः . श्रु\_तं मे\' गोपाय . आ\_वह\'न्ती वितन्वा\_ना .. 7.. कु\_र्वा\_णाऽचीर\'मा\_त्मन\'H . वासा\'ग्ं सि\_ मम\_ गाव\'श्च . a\_न्न\_पा\_ne च\' सर्व\_दा . ततो\' मे\_ श्रिय\_माव\'ह . लो\_ma\_शां प\_शुभि\'H स\_ha स्वाहा\' . आ मा\'यन्तु ब्रह्मचा\_रिण\_H स्वाहा\' . वि मा\'.a.ayantu ब्रह्मचा\_रिण\_H स्वाहा\' . प्र मा\'.a.ayantu ब्रह्मचा\_रिण\_H स्वाहा\' . दमा\'यन्तु ब्रह्मचा\_रिण\_H स्वाहा\' . शमा\'यन्तु ब्रह्मचा\_रिण\_H स्वाहा\' .. 8.. यशो\_ जने\'.असानि\_ स्वाहा\' . श्रेया\_n.h वस्य\'सोऽसानि\_ स्वाहा\' . तं त्वा\' भग\_ प्रवि\'शानि\_ स्वाहा\' . स मा\' भग\_ प्रवि\'श\_ स्वाहा\' . तस्मि\'n त्सहस्र\'शाखे निभ\'गा\_हं त्वयि\' मृजे\_ स्वाहा\' . यथाऽऽप\_H प्रव\'ता\_.a.ayanti\' यथा\_ मासा\' अहर्ज\_रम् . e\_वं मां ब्र\'ह्मचा\_रिण\'H . धात\_राय\'न्तु स\_र्वत\_H स्वाहा\' . प्र\_ti\_ve\_शो\'.असि\_ प्र मा\' भाहि\_ प्र मा\' पद्यस्व .. 9.. भूर्भुव\_H सुव\_रिति\_ वा e\_तास्ति\_स्रो व्याहृ\'तयः . तासा\'मु ह स्मै\_तां च\'तु\_र्थीम् . माहा\'चमस्य\_H प्रवे\'दयते . मह\_ इति . तत् ब्रह्म\' . स आ\_त्मा . अङ्गा\'न्य\_न्या दे\_वता\'H . भूरिति\_ वा a\_यं लो\_कः . भुव\_ इत्य\_न्तरि\'क्षम् . सुव\_रित्य\_सौ लो\_कः .. 10.. मह\_ इत्या\'दि\_त्यः . आ\_di\_त्येन\_ वाव सर्वे\' लो\_ka मही\'यन्ते . भूरिति\_ वा a\_ग्निः . भुव\_ इति\' वा\_युः . सुव\_रित्या\'दि\_त्यः . मह\_ इति\' चन्द्रमा\'H . च\_न्द्रम\'सा\_ वाव सर्वा\'णि\_ ज्योती\'ग्ं षि\_ मही\'यन्ते . भूरिति\_ वा ऋचः . भुव\_ इति\_ सामा\'नि . सुव\_रिति\_ यजू\'ग्ं षि .. 11.. मह\_ इति\_ ब्रह्म\' . ब्रह्म\'णा\_ वाव सर्वे\' वे\_दा मही\'यन्ते . भूरिति\_ वै प्रा\_णः . भुव\_ इत्य\'पा\_नः . सुव\_रिति\' व्या\_नः . मह\_ इत्यन्न\'m.h . अन्ने\'न\_ वाव सर्वे\' प्रा\_Na मही\'यन्ते . ता वा e\_ताश्चत\'स्रश्चतु\_र्ध . चत\'स्रश्चतस्रो\_ व्याहृ\'तयः . ता यो वेद\' . स वेद\_ ब्रह्म\' . सर्वे\'.अस्मै दे\_वा ब\_लिमाव\'हन्ति .. 12.. स य e\_षो\'.अन्त\'रहृदय आका\_शः . तस्मि\'न्न\_यं पुरु\'षो मनो\_मय\'H . अमृ\'तो हिर\_ण्मय\'H . अन्त\'रेण\_ तालु\'के . य e\_ष स्तन\' इवाव\_लंब\'ते . से\'न्द्रयो\_निः . यत्रा\_सौ के\'शा\_न्तो वि\_वर्त\'ते . व्य\_पोह्य\' शीर्षकपा\_le . भूरित्य\_ग्नौ प्रति\'तिष्ठति . भुव\_ इति\' वा\_यौ .. 13.. सुव\_रित्या\'दि\_त्ये . मह\_ इति\_ ब्रह्म\'णि . आ\_प्नोति\_ स्वारा\'ज्यम् . आ\_प्नोति\_ मन\'स\_स्पति\'m.h . वाक्प\'ति\_श्चक्षु\'ष्पतिः . श्रोत्र\'पतिर्वि\_ज्ञान\'पतिः . e\_तत्ततो\' भवति . आ\_का\_शश\'रीर\_M ब्रह्म\' . स\_त्यात्म\' प्रा\_णारा\'म\_M मन\' आन\_न्दम् . शान्ति\'समृद्धम\_मृत\'m.h . इति\' प्राचीनयो\_ग्योपा\'स्स्व .. 14.. पृ\_थि\_व्य\'न्तरिक्ष\_M द्यौर्दिशो\'.अवान्तरदि\_शाः . a\_ग्निर्वा\_युरा\'दि\_त्यश्च\_न्द्रमा\_ नक्ष\'त्राणि . आप\_ ओष\'धयो\_ वन\_स्पत\'य आका\_श आ\_त्मा . इत्य\'धिभू\_तम् . अथाध्या\_त्मम् . प्रा\_No व्या\_no\'.अपा\_na u\'दा\_नः स\'मा\_नः . चक्षु\_H श्रोत्र\_M मनो\_ वाक् त्वक् . चर्म\' मा\_ग्ं सग्ं स्नावास्थि\' म\_ज्जा . e\_तद\'धिवि\_धाय\_ ऋषि\_रवो\'चत् . पाङ्क्त\_M वा i\_दग्ं सर्व\'m.h . पाङ्क्ते\'नै\_va पाङ्क्त\'ग्ं स्पृणो\_तीति\' .. 15.. ओमिति\_ ब्रह्म\' . ओमिती\_दग्ं सर्व\'m.h . ओमित्ये\_ta-द\'नुकृतिर्-ह स्म\_ वा a\_प्यो श्रा\'व\_येत्या-श्रा\'वयन्ति . ओमिति\_ सामा\'नि गायन्ति . ओग्ं शोमिति\' श\_स्त्राणि\' शग्ं सन्ति . ओमित्य\'ध्व\_र्युः प्र\'तिग\_रं प्रति\'गृणाति . ओमिति\_ ब्रह्मा\_ प्रसौ\'ति . ओमित्य\'ग्निहो\_त्र-मनु\'जानाति . ओमिति\' ब्राह्म\_णः प्र\'व\_क्ष्यन्ना\'ह ब्रह्मोपा\'प्नवा\_नीति\' . ब्रह्मै\_वोपा\'प्नोति .. 16.. ऋतं च स्वाध्यायप्रव\'च\_ne च . सत्यं च स्वाध्यायप्रव\'चने\_ च . तपश्च स्वाध्यायप्रव\'चने\_ च . दमश्च स्वाध्यायप्रव\'चने\_ च . शमश्च स्वाध्यायप्रव\'चने\_ च . अग्नयश्च स्वाध्यायप्रव\'चने\_ च . अग्निहोत्रं च स्वाध्यायप्रव\'चने\_ च . अतिथयश्च स्वाध्यायप्रव\'चने\_ च . मानुषं च स्वाध्यायप्रव\'चने\_ च . प्रजा च स्वाध्यायप्रव\'चने\_ च . प्रजनश्च स्वाध्यायप्रव\'चने\_ च . प्रजातिश्च स्वाध्यायप्रव\'चने\_ च . सत्यमिति सत्यवचा\' राथी\_तरः . तप इति तपोनित्यः पौरु\'शि\_ष्टिः . स्वाध्यायप्रवचने एवेति नाको\' मौद्ग\_ल्यः . तद्धि तप\'स्तद्धि\_ तपः .. 17.. a\_हं वृ\_क्षस्य\_ रेरि\'वा . की\_र्तिः पृ\_ष्ठं गि\_रेरि\'व . ऊ\_र्ध्वप\'वित्रो वा\_जिनी\'व स्व\_मृत\'मस्मि . द्रवि\'ण\_ग्ं सव\'र्चसम् . सुमेध a\'मृतो\_क्षितः . इति त्रिशङ्कोर्वेदा\'नुव\_चनम् .. 18.. वेदमनूच्य्-आचार्योन्तेवासिन-म\'नुशा\_स्ति . सत्य\_M वद . धर्म\_M चर . स्वाध्या\'यान्मा प्र\_मदः . आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य\'वच्छे\_त्सीः . सत्यान्न प्रम\'दित\_व्यम् . धर्मान्न प्रम\'दित\_व्यम् . कुशलान्न प्रम\'दित\_व्यम् . भूत्यै न प्रम\'दित\_व्यम् . स्वाध्यायप्रवचनाभ्यां न प्रम\'दित\_व्यम् .. 19.. देवपितृकार्याभ्यां न प्रम\'दित\_व्यम् . मातृ\'देवो\_ भव . पितृ\'देवो\_ भव . आचार्य\'देवो\_ भव . अतिथि\'देवो\_ भव . यान्यनवद्यानि\' कर्मा\_Ni . तानि सेवि\'तव्या\_ni . नो i\'तरा\_Ni . यान्यस्माकग्ं सुच\'रिता\_ni . तानि त्वयो\'पास्या\_ni .. 20.. नो i\'तरा\_Ni . ये के चारुमच्छ्रेया\'ग्ं सो ब्रा\_ह्मणाः . तेषां त्वयाऽऽसनेन प्रश्व\'सित\_व्यम् . श्रद्ध\'या दे\_यम् . अश्रद्ध\'याऽदे\_यम् . श्रिया दे\_यम् . ह्रि\'या दे\_यम् . भि\'या दे\_यम् . संवि\'दा दे\_यम् . अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकि\'त्सा वा\_ स्यात् .. 21.. ये तत्र ब्राह्मणा\'H संम\_र्शिनः . युक्ता\' आयु\_क्ताः . अलूक्षा\' धर्म\'कामा\_H स्युः . यथा ते\' तत्र\' वर्ते\_रन् . तथा तत्र\' वर्ते\_थाः . अथाभ्या\'ख्या\_तेषु . ये तत्र ब्राह्मणा\'H संम\_र्शिनः . युक्ता\' आयु\_क्ताः . अलूक्षा\' धर्मकामा\_H स्युः . यथा ते\' तेषु\' वर्ते\_रन् . तथा तेषु\' वर्ते\_थाः . एष\' आदे\_शः . एष u\'पदे\_शः . एषा वे\'दोप\_निषत् . एतद\'नुशा\_सनम् . एवमुपा\'सित\_व्यम् . एवमु चैत\'दुपा\_स्यम् .. 22.. शं नो\' मि\_त्रः शं वरु\'णः . शं नो\' भवत्वर्य\_मा . शं न\_ इन्द्रो\_ बृह\_स्पतिः . शं नो विष्णु\'रुरुक्र\_मः . नमो\_ ब्रह्म\'णे . नम\'स्ते वायो . त्वमे\_va प्र\_त्यक्ष\_M ब्रह्मा\'सि . त्वामे\_va प्र\_त्यक्ष\_M ब्रह्मावा\'दिषम् . ऋ\_तम\'वादिषम् . स\_त्यम\'वादिषम् . तन्मामा\'वीत् . तद्व\_क्तार\'मावीत् . आवी\_न्माम् . आवी\'द्व\_क्तार\'m.h . AUM शान्ति\_H शान्ति\_H शान्ति\'H .. AUM स\_ha ना\'ववतु . स\_ha नौ\' भुनक्तु . स\_ha vii\_र्य\'M करवावहै . ते\_ja\_स्वि ना\_वधी\'तमस्तु\_ मा वि\'द्विषा\_वहै\' . AUM शान्ति\_H शान्ति\_H शान्ति\'H .. AUM ब्र\_ह्म\_विदा\'प्नोति\_ पर\'m.h . तदे\_षाऽभु\'क्ता . स\_त्यं ज्ञा\_नम\'न\_न्तं ब्रह्म\' . यो वे\'द\_ निहि\'त\_M गुहा\_यां पर\_me व्यो\'मन् . सो\'.अश्नु\_te सर्वा\_n.h कामा\'न्त्स\_ha . ब्रह्म\'णा विप\_श्चितेति\' .. तस्मा\_द्वा e\_तस्मा\'दा\_त्मन\' आका\_शः संभू\'तः . आ\_का\_शाद्वा\_युः . वा\_योर\_ग्निः . a\_ग्नेराप\'H . a\_द्भ्यः पृ\'थिवी\_ . पृ\_थि\_व्या ओष\'धयः . ओष\'धी\_भ्योन्न\'m.h . अन्ना\_त्पुरु\'षः . स वा एष पुरुषोऽन्न्न\'रस\_मयः . तस्येद\'मेव\_ शिरः . अयं दक्षि\'णः प\_क्षः . अयमुत्त\'रः प\_क्षः . अयमात्मा\' . इदं पुच्छ\'M प्रति\_ष्ठा . तदप्येष श्लो\'को भ\_वति .. 1.. अन्ना\_द्वै प्र\_जाः प्र\_जाय\'न्ते . याः काश्च\' पृथि\_वीग्ं श्रि\_ताः . अथो\_ अन्नेनै\_va जी\'वन्ति . अथै\'न\_दीप\' यन्त्यन्त\_तः . अन्न\_ग्ं हि भू\_ताना\_M ज्येष्ठ\'m.h . तस्मा\'t.h सर्वौष\_धमु\'च्यते . सर्व\_M वै तेऽन्न\'माप्नुवन्ति . येऽन्न\_M ब्रह्मो\_पास\'ते . अन्न\_ग्ं हि भू\_ताना\_M ज्येष्ठ\'m.h . तस्मा\'t.h सर्वौष\_धमु\'च्यते . अन्ना\'d.h भू\_तानि\_ जाय\'न्ते . जा\_तान्यन्नेन्\'अ वर्धन्ते . अद्यतेऽत्ति च\' भूता\_ni . तस्मादन्नं तदुच्य\'त i\_ti . तस्माद्वा एतस्मादन्न\'रस\_मयात् . अन्योऽन्तर आत्मा\' प्राण\_मयः . तेनै\'ष पू\_र्णः . स वा एष पुरुषवि\'ध e\_va . तस्य पुरु\'षवि\_धताम् . अन्वय\'M पुरुष\_विधः . तस्य प्राण\' एव\_ शिरः . व्यानो दक्षि\'णः प\_क्षः . अपान उत्त\'रः प\_क्षः . आका\'श आ\_त्मा . पृथिवी पुच्छ\'M प्रति\_ष्ठा . तदप्येष श्लोको\' भ\_वति .. 2.. प्रा\_णं दे\_वा अनु\_ प्राण\'न्ति . म\_nu\_ष्या\'H प\_शव\'श्च\_ ये . प्रा\_No हि भू\_ताना\_मायु\'H . तस्मा\'t.h सर्वायु\_षमु\'च्यते . सर्व\'मे\_va त\_ आयु\'र्यन्ति . ये प्रा\_णं ब्रह्मो\_पास\'ते . प्राणो हि भूता\'नामा\_युः . तस्मात् सर्वायुषमुच्य\'त i\_ti . तस्यैष एव शारी\'र आ\_त्मा . य\'H पूर्व\_स्य . तस्माद्वा एतस्मा\'t.h प्राण\_मयात् . अन्योऽन्तर आत्मा\' मनो\_मयः . तेनै\'ष पू\_र्णः . स वा एष पुरुषवि\'ध e\_va . तस्य पुरु\'षवि\_धताम् . अन्वय\'M पुरुष\_विधः . तस्य यजु\'रेव\_ शिरः . ऋग्दक्षि\'णः प\_क्षः . सामोत्त\'रः प\_क्षः . आदे\'श आ\'त्मा . अथर्वाङ्गिरसः पुच्छ\'M प्रति\_ष्ठा . तदप्येष श्लोको\' भ\_वति .. 3.. यतो\_ वाचो\_ निव\'र्तन्ते . अप्रा\'प्य\_ मन\'सा स\_ha . आनन्दं ब्रह्म\'णो वि\_द्वान् . न बिभेति कदा\'चने\_ti . तस्यैष एव शारी\'र आ\_त्मा . य\'H पूर्व\_स्य . तस्माद्वा एतस्मा\'न्मनो\_मयात् . अन्योऽन्तर आत्मा वि\'ज्ञान\_मयः . तेनै\'ष पू\_र्णः . स वा एष पुरुषवि\'ध e\_va . तस्य पुरु\'षवि\_धताम् . अन्वय\'M पुरुष\_विधः . तस्य श्र\'द्धैव\_ शिरः . ऋतं दक्षि\'णः प\_क्षः . सत्यमुत्त\'रः प\_क्षः . यो\'ग आ\_त्मा . महः पुच्छ\'M प्रति\_ष्ठा . तदप्येष श्लोको\' भ\_वति .. 4.. वि\_ज्ञान\'M य\_ज्ञं त\'नुते . कर्मा\'णि तनु\_तेऽपि\' च . वि\_ज्ञान\'M दे\_वाः सर्वे\' . ब्रह्म\_ ज्येष्ठ\_मुपा\'सते . वि\_ज्ञान\_M ब्रह्म\_ चेद्वेद\' . तस्मा\_च्चेन्न प्रमाद्यति . शरीरे\' पाप्म\'नो हि\_त्वा . सर्वान्कामान् त्समश्नु\'त i\_ti . तस्यैष एव शारी\'र आ\_त्मा . य\'H पूर्व\_स्य . तस्माद्वा एतस्माद्विज्ञान\_मयात् . अन्योऽन्तर आत्मा\'.a.anandamayaH . तेनै\'ष पू\_र्ण\'H . स वा एष पुरुषवि\'ध e\_va . तस्य पुरु\'षवि\_धताम् . अन्वय\'M पुरु\_षविधः . तस्य प्रिय\'मेव\_ शिरः . मोदो दक्षि\'णः प\_क्षः . प्रमोद उत्त\'रः प\_क्षः . आन\'न्द आ\_त्मा . ब्रह्म पुच्छं प्रति\_ष्ठा . तदप्येष श्लोको\' भ\_वति .. 5.. अस\'न्ने\_va स\' भवति . अस\_द्ब्रह्मेति\_ वेद\_ चेत् . अस्ति ब्रह्मेति\' चेद्वे\_da . सन्तमेनं ततो वि\'दुरि\_ti . तस्यैष एव शारीर आ\_त्मा . य\'H पूर्व\_स्य . अथातो\'.अनुप्र\_श्नाः . u\_तावि\_द्वान\_मुं लो\_कं प्रेत्य\' . कश्च\_na ग\'च्छ\_ती 3. आहो\' वि\_द्वान\_मुं लो\_कं प्रेत्य\' कश्चि\_त्सम\'श्नु\_ता 3 u\_ . सो\'.अकामयत . ब\_hu स्या\_M प्रजा\'ये\_येति\' . स तपो\'.अतप्यत . स तप\'स्त\_प्त्वा . i\_दग्ं सर्व\'मसृजत . यदि\_दं किञ्च\' . तत्सृ\_ष्ट्वा . तदे\_वानु\_प्रावि\'शत् . तद\'नु प्र\_विश्य\' . सच्च\_ त्यच्चा\'भवत् . नि\_रुक्त\_M चानि\'रुक्तं च . नि\_लय\'न\_M चानि\'लयनं च . वि\_ज्ञान\_M चावि\'ज्ञानं च . सत्यं चानृतं च स\'त्यम\_भवत् . यदि\'दं कि\_ञ्च . तत्सत्यमि\'त्याच\_क्षते . तदप्येष श्लोको\' भ\_वति .. 6.. अस\_द्वा i\_दमग्र\' आसीत् . ततो\_ वै सद\'जायत . तदात्मानग्ं स्वय\'मकु\_रुत . तस्मात्तत्सुकृतमुच्य\'त i\_ti . यद्वै\' तत् सु\_कृतम् . र\'सो वै\_ सः . रसग्ं ह्येवायं लब्ध्वाऽऽन\'न्दी भ\_वति . को ह्येवान्या\'त्कः प्राण्यात् . यदेष आकाश आन\'न्दो न स्यात् . एष ह्येवाऽऽन\'न्दया\_ti . य\_दा ह्ये\'वैष\_ एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रति\'ष्ठां वि\_न्दते . अथ सोऽभयं ग\'तो भ\_वति . य\_दा ह्ये\'वैष\_ एतस्मिन्नुदरमन्त\'रं कु\_रुते . अथ तस्य भ\'यं भ\_वति . तत्वेव भयं विदुषोऽम\'न्वान\_स्य . तदप्येष श्लोको\' भ\_वति .. 7.. भी\_षाऽस्मा\_द्वात\'H पवते . भी\_षोदे\'ति\_ सूर्य\'H . भी\_षाऽस्मादग्नि\'श्चेन्द्र\_श्च . मृत्युर्धावति पञ्च\'म i\_ti . सैषाऽऽनन्दस्य मी\'माग्ं ग्ं सा भ\_वति . युवा स्यात्साधुयु\'वाऽध्या\_यकः . आशिष्ठो दृढिष्ठो\' बलि\_ष्ठः . तस्येयं पृथिवी सर्वा वित्तस्य\' पूर्णा\_ स्यात् . स एको मानुष\' आन\_न्दः . ते ये शतं मानुषा\' आन\_न्दाः . स एको मनुष्यगन्धर्वाणा\'मान\_न्दः . श्रोत्रियस्य चाकाम\'हत\_स्य . ते ये शतं मनुष्यगन्धर्वाणा\'मान\_न्दाः . स एको देवगन्धर्वाणा\'मान\_न्दः . श्रोत्रियस्य चाकाम\'हत\_स्य . ते ये शतं देवगन्धर्वाणा\'मान\_न्दाः . स एकः पितृणां चिरलोकलोकाना\'मान\_न्दः . श्रोत्रियस्य चाकाम\'हत\_स्य . ते ये शतं पितृणां चिरलोकलोकाना\'मान\_न्दाः . स एक आजानजानां देवाना\'मान\_न्दः . श्रोत्रियस्य चाकाम\'हत\_स्य . ते ये शतं आजानजानां देवाना\'मान\_न्दाः . स एकः कर्मदेवानां देवाना\'मान\_न्दः . ये कर्मणा देवान\'पिय\_न्ति . श्रोत्रियस्य चाकाम\'हत\_स्य . ते ये शतं कर्मदेवानां देवाना\'मान\_न्दाः . स एको देवाना\'मान\_न्दः . श्रोत्रियस्य चाकाम\'हत\_स्य . ते ये शतं देवाना\'मान\_न्दाः . स एक इन्द्र\'स्याऽऽन\_न्दः . श्रोत्रियस्य चाकाम\'हत\_स्य . ते ये शतमिन्द्र\'स्याऽऽन\_न्दाः . स एको बृहस्पते\'रान\_न्दः . श्रोत्रियस्य चाकाम\'हत\_स्य . ते ये शतं बृहस्पते\'रान\_न्दाः . स एकः प्रजापते\'रान\_न्दः . श्रोत्रियस्य चाकाम\'हत\_स्य . ते ये शतं प्रजापते\'रान\_न्दाः . स एको ब्रह्मण\' आन\_न्दः . श्रोत्रियस्य चाकाम\'हत\_स्य . स यश्चा\'यं पु\_रुषे . यश्चासा\'वादि\_त्ये . स एक\'H . स य\' एव\_.न्वित् . अस्माल्लो\'कात्प्रे\_त्य . एत मन्नमयम्-आत्मान-मुप\'सङ्क्रा\_मति . एतं प्राणमयम्-आत्मान-मुप\'सङ्क्रा\_मति . एतं मनोमयम्-आत्मान-मुप\'सङ्क्रा\_मति . एतं विज्ञानमयम्-आत्मान-मुप\'सङ्क्रा\_मति . एतमानन्दमयम्-आत्मान-मुप\'सङ्क्रा\_मति . तदप्येष श्लोको\' भ\_वति .. 8.. यतो\_ वाचो\_ निव\'र्तन्ते . अप्रा\'प्य\_ मन\'सा स\_ha . आनन्दं ब्रह्म\'णो वि\_द्वान् . न बिभेति कुत\'श्चने\_ti . एतग्ं ह वाव\' न त\_पति . किमहग्ं साधु\' नाक\_रवम् . किमहं पापमकर\'वमि\_ti . स य एवं विद्वानेते आत्मा\'नग्ं स्पृ\_णुते . u\_भे ह्ये\'वैष\_ एते आत्मा\'नग्ं स्पृ\_णुते . य e\_वं वेद\' . इत्यु\'प\_निष\'t.h .. 9.. AUM स\_ha ना\'ववतु . स\_ha नौ\' भुनक्तु . स\_ha vii\_र्य\'M करवावहै . ते\_ja\_स्वि ना\_वधी\'तमस्तु\_ मा वि\'द्विषा\_वहै\' . AUM शान्ति\_H शान्ति\_H शान्ति\'H .. भृगु\_र्वै वा\'रु\_णिः . वरु\'ण\_M पित\'र\_मुप\'ससार . अधी\'हि भगवो\_ ब्रह्मेति\' . तस्मा\' e\_तत्प्रो\'वाच . अन्न\'M प्रा\_णं चक्षु\_H श्रोत्र\_M मनो\_ वाच\_मिति\' . तग्ं हो\'वाच . यतो\_ वा i\_मानि\_ भूता\_ni\_ जाय\'न्ते . येन\_ जाता\'नि\_ जीव\'न्ति . यत्प्रय\'न्त्यभिसंवि\'शन्ति . तद्विजि\'ज्ञासस्व . तद् ब्रह्मेति\' . स तपो\'.अतप्यत . स तप\'स्त\_प्त्वा .. 1.. इति प्रथमोऽनुवाकः .. अन्न\_M ब्रह्मेति\_ व्य\'जानात् . a\_न्नाद्ध्ये\'व खल्वि\_मानि\_ भुता\'नि\_ जाय\'न्ते . अन्ने\'न\_ जाता\'नि\_ जीव\'न्ति . अन्न\_M प्रय\'न्त्यभिसंवि\'श\_न्तीति\' . तद्वि\_ज्ञाय\' . पुन\'रेव वरु\'ण\_M पित\'र\_मुप\'ससार . अधी\'हि भगवो\_ ब्रह्मेति\' . तग्ं हो\'वाच . तप\'सा\_ ब्रह्म विजि\'ज्ञासस्व . तपो\_ ब्रह्मेति\' . स तपो\'.अतप्यत . स तप\'स्त\_प्त्वा .. 1.. इति द्वितीयोऽनुवाकः .. प्रा\_No ब्र\_ह्मेति\_ व्य\'जानात् . प्रा\_णाद्ध्ये\'व खल्वि\_मानि\_ भूता\'नि\_ जाय\'न्ते . प्रा\_णेन\_ जाता\'नि\_ जीव\'न्ति . प्रा\_णं प्रय\'न्त्यभिसंवि\'श\_न्तीति\' . तद्वि\_ज्ञाय\' . पुन\'रे\_va वरु\'ण\_M पित\'र\_मुप\'ससार . अधी\'हि भगवो\_ ब्रह्मेति\' . तग्ं हो\'वाच . तप\'सा\_ ब्रह्म\_ विजि\'ज्ञासस्व . तपो\_ ब्रह्मेति\' . स तपो\'.अतप्यत . स तप\'स्त\_प्त्वा .. 1.. इति तृतीयोऽनुवाकः .. मनो\_ ब्रह्मेति\_ व्य\'जानात् . मन\'सो\_ ह्ये\'व खल्वि\_मानि\_ भूतानि\_ जाय\'न्ते . मन\'सा\_ जाता\'नि\_ जीव\'न्ति . मन\_H प्रय\'न्त्य\_भिसंवि\'श\_न्तीति\' . तद्वि\_ज्ञाय\' . पुन\'रे\_va वरु\'ण\_M पित\'र\_मुप\'ससार . अधी\'हि भगवो\_ ब्रह्मेति\' . तग्ं हो\'वाच . तप\'सा\_ ब्रह्म\_ विजि\'ज्ञासस्व . तपो\_ ब्रह्मेति\' . स तपो\'.अतप्यत . स तप\'स्त\_प्त्वा .. 1.. इति चतुर्थोऽनुवाकः .. वि\_ज्ञान\_M ब्रह्मेति\_ व्य\'जानात् . वि\_ज्ञाना\_द्ध्ये\'व खल्वि\_मानि\_ भूता\'नि\_ जाय\'न्ते . वि\_ज्ञाने\'न\_ जाता\'नि\_ जीव\'न्ति . वि\_ज्ञान\_M प्रय\'न्त्य\_भिसंवि\'श\_न्तीति\' . तद्वि\_ज्ञाय\' . पुन\'रे\_va वरु\'ण\_M पित\'र\_मुप\'ससार . अधी\'हि भगवो\_ ब्रह्मेति\' . तग्ं हो\'वाच . तप\'सा\_ ब्रह्म\_ विजि\'ज्ञासस्व . तपो\_ ब्रह्मेति\' . स तपो\'.अतप्यत . स तप\'स्त\_प्त्वा .. 1.. इति पञ्चमोऽनुवाकः .. आ\_na\_न्दो ब्र\_ह्मेति\_ व्य\'जानात् . आ\_नन्दा\_ध्ये\'व खल्वि\_मानि\_ भूता\'नि\_ जाय\'न्ते . आ\_na\_न्देन\_ जाता\'नि\_ जीव\'न्ति . आ\_na\_न्दं प्रय\'न्त्य\_भिसंवि\'श\_न्तीति\' . सैषा भा\'र्ग\_vii वा\'रु\_णी वि\_द्या . प\_ra\_me व्यो\'म\_न्प्रति\'ष्ठिता . स य e\_वं वेद\_ प्रति\'तिष्ठति . अन्न\'वानन्ना\_do भ\'वति . म\_हान्भ\'वति प्र\_जया\' प\_शुभि\'र्ब्रह्मवर्च\_सेन\' . म\_हान् की\_र्त्या .. 1.. इति षष्ठोऽनुवाकः .. अन्न\_M न नि\'न्द्यात् . तद्\_व्रतम् . प्रा\_No वा अन्न\'m.h . शरी\'रमन्ना\_दम् . प्रा\_Ne शरी\'र\_M प्रति\'ष्ठितम् . शरी\'रे प्रा\_णः प्रति\'ष्ठितः . त\_de\_तदन्न\_मन्ने\_ प्रति\'ष्ठितम् . स य e\_तदन्न\_मन्ने\_ प्रति\'ष्ठित\_M वेद\_ प्रति\'तिष्ठति . अन्न\'वानन्ना\_do भ\'वति . म\_हान्भ\'वति प्र\_जया\' प\_शुभि\'र्ब्रह्मवर्च\_सेन\' . म\_हान् की\_र्त्या .. 1.. इति सप्तमोऽनुवाकः .. अन्न\_M न परि\'चक्षीत . तद्\_व्रतम् . आपो\_ वा अन्न\'m.h . ज्योति\'रन्ना\_दम् . a\_प्सु ज्योति\_H प्रति\'ष्ठितम् . ज्योति\_ष्याप\_H प्रति\'ष्ठिताः . तदे\_तदन्न\_मन्ने\_ प्रति\'ष्ठितम् . स य e\_तदन्न\_मन्ने\_ प्रति\'ष्ठित\_M वेद\_ प्रति\'तिष्ठति . अन्न\'वानन्ना\_do भ\'वति . महा\_न्भ\'वति प्र\_जया\' प\_शुभि\'र्ब्रह्मवर्च\_सेन\' . म\_हान् की\_र्त्या .. 1.. इत्यष्टमोऽनुवाकः .. अन्न\'M ब\_hu कु\'र्वीत . तद्\_व्रतम् . पृ\_थि\_vii वा अन्न\'m.h . आ\_का\_शो\'.अन्ना\_दः . पृ\_थि\_व्यामा\'का\_शः प्रति\'ष्ठितः . आ\_का\_शे पृ\'थि\_vii प्रति\'ष्ठिता . तदे\_तदन्न\_मन्ने\_ प्रति\'ष्ठितम् . स य e\_तदन्न\_मन्ने\_ प्रति\'ष्ठित\_M वेद\_ प्रति\'तिष्ठति . अन्न\'वानन्ना\_do भ\'वति . म\_हान्भ\'वति प्र\_जया\' प\_शुभि\'र्ब्रह्मवर्च\_सेन\' . म\_हान्की\_र्त्या .. 1.. इति नवमोऽनुवाकः .. न कञ्चन वसतौ प्रत्या\'चक्षी\_ta . तद्\_व्रतम् . तस्माद्यया कया च विधया बह्व\'न्नं प्रा\_प्नुयात् . अराध्यस्मा अन्नमि\'त्याच\_क्षते . एतद्वै मुखतो\'.अनग्ं रा\_द्धम् . मुखतोऽस्मा a\'न्नग्ं रा\_ध्यते . एतद्वै मध्यतोऽनग्ं रा\_द्धम् . मध्यतोऽस्मा a\'न्नग्ं रा\_ध्यते . एदद्वा अन्ततो\'.अन्नग्ं रा\_द्धम् . अन्ततोऽस्मा a\'न्नग्ं रा\_ध्यते .. 1.. य e\'वं वे\_da . क्षेम i\'ति वा\_चि . योगक्षेम इति प्रा\'णापा\_नयोः . कर्मे\'ति ह\_स्तयोः . गतिरि\'ति पा\_दयोः . विमुक्तिरि\'ति पा\_यौ . इति मानुषी\'H समा\_GYAH . अथ दै\_वीः . तृप्तिरि\'ति वृ\_ष्टौ . बलमि\'ति वि\_द्युति .. 2.. यश i\_ti प\_शुषु . ज्योतिरिति न\'क्षत्रे\_षु . प्रजातिरमृतमानन्द i\'त्युप\_स्थे . सर्वमि\'त्याका\_शे . तत्प्रतिष्ठेत्यु\'पासी\_ta . प्रतिष्ठा\'वान् भ\_वति . तन्मह इत्यु\'पासी\_ta . म\'हान्भ\_वति . तन्मन इत्यु\'पासी\_ta . मान\'वान्भ\_वति .. 3.. तन्नम इत्यु\'पासी\_ta . नम्यन्ते\'.अस्मै का\_माः . तद्ब्रह्मेत्यु\'पासी\_ta . ब्रह्म\'वान्भ\_वति . तद्ब्रह्मणः परिमर इत्यु\'पासी\_ta . पर्येणं म्रियन्ते द्विषन्त\'H सप\_त्नाः . परि येऽप्रिया\' भ्रातृ\_व्याः . स यश्चा\'यं पु\_रुषे . यश्चासा\'वादि\_त्ये . स एक\'H .. 4.. स य\' एव\_.न्वित् . अस्माल्लो\'कात्प्रे\_त्य . एतमन्नमयमात्मानमुप\'सङ्क्र\_म्य . एतं प्राणमयमात्मानमुप\'सङ्क्र\_म्य . एतं मनोमयमात्मानमुप\'सङ्क्र\_म्य . एतं विज्ञानमयमात्मानमुप\'सङ्क्र\_म्य . एतमानन्दमयमात्मानमुप\'सङ्क्र\_म्य . इमाँल्लोकन्कामान्नी कामरूप्य\'नुस\_ञ्चरन् . एतत् साम गा\'यन्ना\_स्ते . हा 3 वु\_ हा 3 वु\_ हा 3 वु\' .. 5.. a\_हमन्नम\_हमन्नम\_हमन्नम् . a\_हमन्ना\_दोऽ3\_हमन्ना\_दोऽ3\_अहमन्ना\_दः . a\_हग्ं श्लोक\_कृद\_हग्ं श्लोक\_कृद\_हग्ं श्लोक\_कृत् . अहमस्मि प्रथमजा ऋता3स्य\_ . पूर्वं देवेभ्योऽमृतस्य naa3भा\_yi\_ . यो मा ददाति स इदेव maa3.a.avaa\_H . a\_हमन्न\_मन्न\'म\_दन्त\_maa3द्मि\_ . अह\_M विश्व\_M भुव\'न\_मभ्य\'भ\_vaa3m.h . सुव\_र्न ज्योती\'H . य e\_वं वेद\' . इत्यु\'प\_निष\'t.h .. 6.. इति दशमोऽनुवाकः .. .. इति भृगुवल्ली समाप्ता .. AUM स\_ha ना\'ववतु . स\_ha नौ\' भुनक्तु . स\_ha vii\_र्य\'M करवावहै . ते\_ja\_स्वि ना\_वधी\'तमस्तु मा वि\'द्विषा\_वहै\' . .. AUM शान्ति\_H शान्ति\_H शान्ति\'H .. .. हरिः AUM .. #endindian